B 377-47 Vāstuvidhāna
Manuscript culture infobox
Filmed in: B 377/47
Title: Vāstuvidhāna
Dimensions: 25 x 12.7 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1393
Remarks: I
Reel No. B 377-47
Inventory No.: 85871
Title: Vāstuvidhāna
Remarks:
Author: Kulottamānanda
Subject: Karmakāṇḍa
Language: Sanskrit
Text Features:
Reference:
Acknowledgement:
Manuscript Details
Script: Devanagari
Material: Paper
State: complete
Size: . 25.0 x 12.7 cm
Binding Hole(s) :
Folios: 10
Lines per Folio: 4-12
Foliation: figures in lower right-hand margin of the verso
Illustrations:
Scribe:
Date of Copying: VS 1961
Place of Copying:
King:
Donor:
Owner/Deliverer:
Place of Deposit: NAK
Accession No. : 4/1393
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha vāstuśāntividhiḥ || ||
gṛhe pāsādārambhādau yajamānaḥ sādhyānukūle nakṣatre vāre rāśau lagne yathoktāṃ bhūmiṃ samīkṣ(y)a tatra gatvā kṛtanityakriyaḥ || || tatrādau bhūmiṃ śodhayed yathā || || bhūmau paṃcagavyena saṃprokṣa || oṃ āpo hiṣṭhā || bhūmiṃ abhimantrayedt || oṃ mahī dyau (ḥ) pṛthi(vī) || || paṃcavarṃarajobhir aṣṭadalapadmaṃ likhet || oṃ padmānane || || drauṇavrīhi(!) nikṣipya || oṃ dhyānyamasi || || (fol. 1v1–5)
End
muhūrttacintāmaṇoktaḥ (!) ||
saikā tithir vārayugā(!)kkṛtāptā
śeṣe guṇe ʼbhre bhuvi vahnivāsaḥ ||
saukhyāya home śaśiyugmaśeṣe
prāṇārthanāśau divi bhūtale ca ||
iti agnivicāraḥ hemādrau ||
anena vidhinā yas tu pratisaṃvatsare budhaiḥ
gṛhe vāyatane kuryān na sa duḥkham avāpnuyāt || ||
vaśiṣṭhaḥ ||
vāstupūjām akṛtvā tu praviśen navamandiraṃ ||
rogān nānā vidhān kleśān aśnute sarvasaṃkaṭān ||
evaṃ yaḥ kurute samyak vāstupūjāṃ prayatnataḥ ||
ārogyaṃ putrapautrādidhanadhānyaṃ labhen anaraḥ || ||
vikramābdacandre rasarandhramindre
māsottame mādhavamāsi kṛṣṇe
vahneś ca tithyāṃ dinanāthavāre
kuṃcheṃ gṛhastho haribhaktacitte
baikuṇṭha śarmāpi tadātmajena
kulottamānandamahīsureṇa
vāsto vidhānaṃ ca midaṃ vyalekhi(!) || (!) (fol. 42v9–43r4)
«colophon:»
iti śāṃtisāroddhṛtavāstuśāṃtiprakaraṇa(!) saṃpūrṇa || || || etadvāstuśānti(ḥ) śakta(s) cet pratisaṃvatsare kuryāt || || || || atha umāsūkta || ... (fol. 42r4–5)
Microfilm Details
Reel No. : B 377/47
Date of Filming: 09-12-1972
Exposures 53
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS\RA
Date 28-07-2011
Bibliography