B 377-47 Vāstuvidhāna

Manuscript culture infobox

Filmed in: B 377/47
Title: Vāstuvidhāna
Dimensions: 25 x 12.7 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1393
Remarks: I

Reel No. B 377-47

Inventory No.: 85871

Title: Vāstuvidhāna

Remarks:

Author: Kulottamānanda

Subject: Karmakāṇḍa

Language: Sanskrit

Text Features:

Reference:

Acknowledgement:

Manuscript Details

Script: Devanagari

Material: Paper

State: complete

Size: . 25.0 x 12.7 cm

Binding Hole(s) :

Folios: 10

Lines per Folio: 4-12

Foliation: figures in lower right-hand margin of the verso

Illustrations:

Scribe:

Date of Copying: VS 1961

Place of Copying:

King:

Donor:

Owner/Deliverer:

Place of Deposit: NAK

Accession No. : 4/1393


Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha vāstuśāntividhiḥ || ||


gṛhe pāsādārambhādau yajamānaḥ sādhyānukūle nakṣatre vāre rāśau lagne yathoktāṃ bhūmiṃ samīkṣ(y)a tatra gatvā kṛtanityakriyaḥ || || tatrādau bhūmiṃ śodhayed yathā || || bhūmau paṃcagavyena saṃprokṣa || oṃ āpo hiṣṭhā || bhūmiṃ abhimantrayedt || oṃ mahī dyau (ḥ) pṛthi(vī) || || paṃcavarṃarajobhir aṣṭadalapadmaṃ likhet || oṃ padmānane || || drauṇavrīhi(!) nikṣipya || oṃ dhyānyamasi || || (fol. 1v1–5)


End

muhūrttacintāmaṇoktaḥ (!) ||

saikā tithir vārayugā(!)kkṛtāptā

śeṣe guṇe ʼbhre bhuvi vahnivāsaḥ ||

saukhyāya home śaśiyugmaśeṣe

prāṇārthanāśau divi bhūtale ca ||


iti agnivicāraḥ hemādrau ||


anena vidhinā yas tu pratisaṃvatsare budhaiḥ

gṛhe vāyatane kuryān na sa duḥkham avāpnuyāt || ||


vaśiṣṭhaḥ ||


vāstupūjām akṛtvā tu praviśen navamandiraṃ ||

rogān nānā vidhān kleśān aśnute sarvasaṃkaṭān ||


evaṃ yaḥ kurute samyak vāstupūjāṃ prayatnataḥ ||

ārogyaṃ putrapautrādidhanadhānyaṃ labhen anaraḥ || ||


vikramābdacandre rasarandhramindre

māsottame mādhavamāsi kṛṣṇe

vahneś ca tithyāṃ dinanāthavāre

kuṃcheṃ gṛhastho haribhaktacitte

baikuṇṭha śarmāpi tadātmajena

kulottamānandamahīsureṇa

vāsto vidhānaṃ ca midaṃ vyalekhi(!) || (!) (fol. 42v9–43r4)


«colophon:»


iti śāṃtisāroddhṛtavāstuśāṃtiprakaraṇa(!) saṃpūrṇa || || || etadvāstuśānti(ḥ) śakta(s) cet pratisaṃvatsare kuryāt || || || || atha umāsūkta || ... (fol. 42r4–5)

Microfilm Details

Reel No. : B 377/47

Date of Filming: 09-12-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS\RA

Date 28-07-2011

Bibliography